B 344-11 Yantrarājāgama

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/11
Title: Yantrarājāgama
Dimensions: 24 x 10.8 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2956
Remarks:


Reel No. B 344-11 Inventory No. 82891

Title Yantrarājāgamasaṭīka

Remarks a basic text by Mahendra Sūri with a commentary on it by Malayendu Sūri

Subject Jyotiṣa

Language Sanskrit

Reference X

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.8 cm

Folios 35

Lines per Folio 11–17

Foliation figures in the upper left-hand margin under the word śrīḥ on the verso

Place of Deposit NAK

Accession No. 5/2956

Manuscript Features

The whole text is in reverse order.

Excerpts

«Beginning of the root text:»

śrīsarvajñapadāṃbujaṃ hṛdi parāmṛśya prabhāvapradaṃ

śrīmaṃtaṃ madanākhyasūrisuguruṃ kalyāṇaklpadrumaṃ ||

lo(6)kānāṃ hitakāmyayā prakurute sadyaṃtram atyadbhutaṃ

nānābhedayutaṃ camatkṛtikaraṃ sūrir mahendrābhidhaḥ || 1 || (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||     ||

praṇamya sarvajñapadāravindaṃ

sūrer mahendrasya padāṃbujaṃ ca ||

tanoti tadguṃphitayaṃtrarāja-

graṃthasya ṭīkāṃ malye(2)ndusūriḥ || 1 ||

atha prathamataḥ prārīpsitasakalagaṇitasārabhūtasya yaṃtrarājagraṃthasya nitarām aṃtarāya nirvāpaṇāya śiṣṭā(3)cāraparipālanāya śiṣyaparaṃparāsu pracayagamanāya ca bhaktajanamanaḥ saṃkalpakalpadrumāya manasābhīṣṭadevatāguruna(4)maskārapūrvakaṃ prayojanasahitaṃ granthābhidheyam abhidhatte graṃthakāraḥ (fol. 1v1–4)

«End of the root text:»

abhū(11)d bhṛgupure vare gaṇakacakracūḍāmaṇiḥ

kṛtī nṛpatisaṃstuto madanasūrināmā guruḥ ||

tadīyapadaśā(12)linā viracite suyaṃtrāgame

mahendraguruṇoditā janivicārarṇā yaṃtrajā || 70 ||     || (fol. 34v10–12)

«End of the commentary:»

śrīpīrojamahendrasarvagaṇakaḥ pṛṣṭo mahendrapra(3)bhur

jātaḥ sūrivaras tadīyacaraṇāṃbhojaikabhṛṃgadyutā ||

sūriḥ śrīmalayeṃdunā viracite smin yaṃtrarājāgama-

vyākhyāne (4) pravicāraṇādikathanādhyāyo gamat paṃcamaḥ || 1 ||     || (fol. 35r2–4)

«Colophon of the root text:»

iti śrīyaṃtrarājāgamaḥ samāptaḥ ||     || (fol. 34v12)

«Colophon of the commentary:»

iti śrīyaṃtrarājāgamaḥ saṭīkaḥ samāptaḥ ||     || (fol. 35r4)

Microfilm Details

Reel No. B 344/11

Date of Filming 09-08-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 24-05-2007

Bibliography