B 344-11 Yantrarājāgama
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 344/11
Title: Yantrarājāgama
Dimensions: 24 x 10.8 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2956
Remarks:
Reel No. B 344-11 Inventory No. 82891
Title Yantrarājāgamasaṭīka
Remarks a basic text by Mahendra Sūri with a commentary on it by Malayendu Sūri
Subject Jyotiṣa
Language Sanskrit
Reference X
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.8 cm
Folios 35
Lines per Folio 11–17
Foliation figures in the upper left-hand margin under the word śrīḥ on the verso
Place of Deposit NAK
Accession No. 5/2956
Manuscript Features
The whole text is in reverse order.
Excerpts
«Beginning of the root text:»
śrīsarvajñapadāṃbujaṃ hṛdi parāmṛśya prabhāvapradaṃ
śrīmaṃtaṃ madanākhyasūrisuguruṃ kalyāṇaklpadrumaṃ ||
lo(6)kānāṃ hitakāmyayā prakurute sadyaṃtram atyadbhutaṃ
nānābhedayutaṃ camatkṛtikaraṃ sūrir mahendrābhidhaḥ || 1 || (fol. 1v5–6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || ||
praṇamya sarvajñapadāravindaṃ
sūrer mahendrasya padāṃbujaṃ ca ||
tanoti tadguṃphitayaṃtrarāja-
graṃthasya ṭīkāṃ malye(2)ndusūriḥ || 1 ||
atha prathamataḥ prārīpsitasakalagaṇitasārabhūtasya yaṃtrarājagraṃthasya nitarām aṃtarāya nirvāpaṇāya śiṣṭā(3)cāraparipālanāya śiṣyaparaṃparāsu pracayagamanāya ca bhaktajanamanaḥ saṃkalpakalpadrumāya manasābhīṣṭadevatāguruna(4)maskārapūrvakaṃ prayojanasahitaṃ granthābhidheyam abhidhatte graṃthakāraḥ (fol. 1v1–4)
«End of the root text:»
abhū(11)d bhṛgupure vare gaṇakacakracūḍāmaṇiḥ
kṛtī nṛpatisaṃstuto madanasūrināmā guruḥ ||
tadīyapadaśā(12)linā viracite suyaṃtrāgame
mahendraguruṇoditā janivicārarṇā yaṃtrajā || 70 || || (fol. 34v10–12)
«End of the commentary:»
śrīpīrojamahendrasarvagaṇakaḥ pṛṣṭo mahendrapra(3)bhur
jātaḥ sūrivaras tadīyacaraṇāṃbhojaikabhṛṃgadyutā ||
sūriḥ śrīmalayeṃdunā viracite smin yaṃtrarājāgama-
vyākhyāne (4) pravicāraṇādikathanādhyāyo gamat paṃcamaḥ || 1 || || (fol. 35r2–4)
«Colophon of the root text:»
iti śrīyaṃtrarājāgamaḥ samāptaḥ || || (fol. 34v12)
«Colophon of the commentary:»
iti śrīyaṃtrarājāgamaḥ saṭīkaḥ samāptaḥ || || (fol. 35r4)
Microfilm Details
Reel No. B 344/11
Date of Filming 09-08-1972
Exposures 36
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 24-05-2007
Bibliography